दिल्ली पब् लिक स्कूल मियापुरे मम यात्रा अत्यन्ता रोमांचका अस् ति । मार्च २०१६ तमे वर्षे अहं अस् मिन् विद्यालये नियुक्ता अभवम् । तदा विद्यालये संस् कृतभाषाया अस् तित्वमेव नासीत् । कारणं — विद्यालये चतुर्थकक् षा पर्यन्तं कक् षाः आसन् । अहं हिन्दी विभागाध् यक् षरू पेण नियुक्ता आसीत् । २०१७ तमे वर्षे संस्कृतं तृतीयभाषारू पेण आगता l विगतवर्षेषु संस्कृतं केवलं द् वितीयभाषारू पेण प् रचलितम् । संस् कृताध् यापिकायाः रू पेण मम लक् ष्यं केवलं संस् कृतज्ञानस् य प् रदाने नास् ति , अपितु संस्कृतस् य माधुर्यं बालकेषु प् रसारितुम् । “ संस्कृतं केवलं भाषा न , जीवनस् य दर्शनम् अस् ति । ” एषा भावना मम हृ दये दृ ढा । संस् कृतशिक् षणेन न केवलं नैतिकशिक् षा प् रदीयते , अपि तु भारतीयसंस् कृतेः गौरवं छात्राणां हृ दये प् रज् वलति । संस्कृत मम आत्मा अस् ति , संस्कृतं विना मम अस् तित्वमेव नास् ति । एवं मया संस्कृतस् य अमृतधारा विद्यालये प् रवाहिता । Dr. Bhavana HOD, Sanskrit Department
IIt’s been a golden decade at DPS Miyapur, filled with professional and personal memories and lifelong friendships. Training students in diverse dance forms— from classical Kuchipudi to contemporary styles—has been a joy. Watching them perform with confidence in competitions, assemblies, and events, showcasing talent and creativity, has made every moment truly memorable and inspiring.
Mahesh Kumar Mandha HOD- Dance Department DPS Miyapur
It has been a decade of growth at DPS Miyapur, evolving from the lone Aakash block into a vibrant hub of learning and creativity. Guided by Associate Director Ms. Gowri Sarkar, Principal Ms. Raina Bhatt, and management led by Sri Gorantla Ramesh Garu, our Music and CCA departments nurture creativity, discipline, and confidence, embodying the Bhagavad Gita’s lesson: “Yoga ḥ karmasu kauśalam.” Dr. Bandanapudi Aditya Kiran HOD – Music Department and In-charge of CCA, Team Disha & Field Trips DPS Miyapur
60
Made with FlippingBook - Share PDF online